Saturday, May 15, 2010

The Ambigram Poem

तं भूसुतामुक्तिमुदारहासं
वंदे यतो भव्यभवं दयाश्रीः |
श्रीयादवं भव्यभतोयदेवं
संहारदामुक्तिमुतासुभूतम|

चिरं विरंचिर्न चिरं विरंचिः
साकारता सत्यासतारका सा |
साकारता सत्यसत्यसतारका सा
चिरं विरंचिर्न चिरं विरंचिः || 2||


तामसीत्यसति सत्यसीमता
मायायाक्षमासमाक्षयायमा |
माययाक्षासमाक्षयायमा
तामासीत्यासती सत्यासीमता || 3||


kaa taapaghnii taarakaadyaa vipaapaa
त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे
paapaavidyaakaarataaghnii pataakaa || 4||
\smallskip

shriiraamato madhyamatodi yena
धीरोऽनिशं वश्यवतीवराद्वा
द्वारावतीवश्यवशं निरोधी
नयेदितो मध्यमतोऽमरा श्रीः ॥ 5॥
\smallskip

कौशिके त्रितपसि क्षरव्रती
yo.adadaad.advitanayasvamaaturam.h |
रन्तुमास्वयन तद्विदादयोऽ
tiivrarakshasi patatrikeshikau || 6||
\smallskip

lambaadharoru trayalambanaase
त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं
सेना बलं यत्र रुरोध बालम् ॥ 7॥
\smallskip

लङ्कायना नित्यगमा धवाशा
साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा
शावाधमागत्य निनाय कालम् ॥ 8॥
\smallskip

गाधिजाध्वरवैरा ये
तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते
ये रावैरध्वजाधिगाः ॥ 9॥
\smallskip

taavadeva dayaa deve
yaage yaavadavaasanaa |
naasavaadavayaa geyaa
vede yaadavadevataa || 10||
\smallskip

सभास्वये भग्नमनेन चापं
कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी
पञ्चानने मग्नभये स्वभासः ॥ 11॥
\smallskip

न वेद यामक्षरभामसीतां
का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का
तां सीमभारक्षमयादवेन ॥ 12॥
\smallskip

तीव्रगोरन्वयत्रार्यो
वैदेहीमनसो मतः ।
tamaso na mahiidevai\-
ryaatraayanvaragovratii || 13||
\smallskip

वेद या पद्मसदनं
saadhaaraavatataara maa |
maarataa tava raadhaa saa
nanda sadmapa yaadave || 14||
\smallskip

शैवतो हननेऽरोधी
यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो
धीरोऽनेन हतोऽवशैः ॥ 15॥
\smallskip

नागोपगोऽसि क्षर मे पिनाकेऽ
नायोऽजने धर्मधनेन दानम् ।
nandaanane dharmadhane jayo naa
केनापि मे रक्षसि गोपगो नः ॥ 16॥
\smallskip

tataana daama pramadaa padaaya
neme ruchaamasvanasundaraakshii |
क्षीरादसुं न स्वमचारु मेने
यदाप दाम प्रमदा नतातः ॥ 17॥
\smallskip

तामितो मत्तसूत्रामा
शापादेष विगानताम् ।
तां नगाविषदेऽपाशा
मात्रासूत्तमतो मिता ॥ 18॥
\smallskip

नासावद्यापत्रपाज्ञाविनोदी
धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी
दीनोऽविज्ञा पात्रपद्यावसाना ॥ 19॥
\smallskip

संभावितं भिक्षुरगादगारं
याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया
रङ्गादगारक्षुभितं विभासम् ॥ 20॥
\smallskip

तयातितारस्वनयागतं मा
लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो
मातंगयानस्वरतातियातः ॥ 21॥
\smallskip

शवेऽविदा चित्रकुरङ्गमाला
पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं
लामागरं कुत्रचिदाविवेश ॥ 22॥
\smallskip

नेह वा क्षिपसि पक्षिकंधरा
maalinii svamatamatta duuyate |
te yaduuttamatama svaniilamaa\-
राधकं क्षिपसि पक्षिवाहने ॥ 23॥
\smallskip

वनान्तयानस्वणुवेदनासु
योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो
सुनादवेणुस्वनयातनां वः ॥ 24॥
\smallskip

किं नु तोयरसा पम्पा
na sevaa niyatena vai |
vainateyanivaasena
पापं सारयतो नु किम् ॥ 25॥
\smallskip

स नतातपहा तेन
स्वं शेनाविहितागसम् ।
संगताहिविनाशे स्वं
नेतेहाप ततान सः ॥ 26॥
\smallskip

कपितालविभागेन
योषादोऽनुनयेन  सः ।
sa naye nanu doshhaayo
नगे भाविलतापिकः ॥ 27॥
\smallskip

ते सभा प्रकपिवर्णमालिका
naalpakaprasaramabhrakalpitaa |
taalpikabhramarasaprakalpanaa
कालिमर्णव पिक प्रभासते ॥ 28॥
\smallskip

रावणेऽक्षिपतनत्रपानते
नाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना
तेन पात्रनतपक्षिणे वरा ॥ 29॥
\smallskip

दैवे योगे सेवादानं
शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं
नन्दावासे गेयो वेदैः ॥ 30॥
\smallskip

शङ्कावज्ञानुत्वनुज्ञावकाशं
yaane nadyaamugramudyaananeyaa |
yaane nadyaamugramudyaananeyaa
शंकावज्ञानुत्वनुज्ञावकाशम् ॥ 31॥
\smallskip

वा दिदेश द्विसीतायां
यं पाथोयनसेतवे ।
वैतसेन यथोपायं
yantaasiid.avishade दिवा || 32||
\smallskip

वायुजोऽनुमतो नेमे
संग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं
मेनेऽतोऽमनुजो युवा ॥ 33॥
\smallskip

kshataaya maa yatra raghoritaayu\-
रङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं
युतारिघोरत्रयमायताक्षः ॥ 34॥
\smallskip

तारके रिपुराप श्री\-
रुचा दाससुतान्वितः ।
tanvitaasu sadaachaaru
shriipuraa puri ke rataa || 35||
\smallskip


लङ्का रङ्कांगराध्यासं
yaane meyaa kaaraavyaase |
sevyaa raakaa yaame neyaa
संध्यारागाकारं कालम् ॥ 36॥
\medskip



No comments: